झमति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुक्तौ
2.1.26
जेमति अश्नाति जमति भक्षयति अत्ति खादति चरति प्साति झमति भुङ्क्ते चमति चर्वति वल्भते घसति छमति प्रत्यवस्यति चषति चषते अभ्यवहरति अभ्यवहरते तर्णोति तर्णुते भक्षति भक्षति तृणोति तृणुते उपभुनक्ति उपभुङक्ते जक्षिति

"https://sa.wiktionary.org/w/index.php?title=झमति&oldid=419267" इत्यस्माद् प्रतिप्राप्तम्