झम्पः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झम्पः, पुं, (लम्फः पृषोदरादित्वात् साधुः ।) सम्पातपतनम् । लम्फः । इति जटाधरः ॥ (यथा, महावीरचरिते । “पुच्छास्फोटदलत्-समुद्रविवरैः पातालझम्पाश्च ताः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झम्पः [jhampḥ] झम्पा [jhampā], झम्पा A spring, jump, leap; Mv.5.63. -Comp. आशिन् m. a king-fisher.

"https://sa.wiktionary.org/w/index.php?title=झम्पः&oldid=390977" इत्यस्माद् प्रतिप्राप्तम्