झम्पाशिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झम्पाशी, [न्] पुं, (झम्पेन सम्पातेन अश्नातीति । अश + णिनिः । मत्स्यादिधारणकाले झम्प- दानपूर्ब्बकपतनादस्य तथात्वम् ।) मत्स्यरङ्ग- पक्षी । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झम्पाशिन्¦ पु॰ झम्पेन जले स्वेच्छया पतनेनाश्नाति अश-णिनि। मत्स्यरङ्गपक्षिणि जटाधरः स्त्रियां ङीप्। [Page3184-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झम्पाशिन्¦ m. (-शी) A kingfisher. E. झम्प plunging, and अश् to eat, affix णिनि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झम्पाशिन् [jhampāśin], m. A king-fisher.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झम्पाशिन्/ झम्पा m. a kingfisher L.

"https://sa.wiktionary.org/w/index.php?title=झम्पाशिन्&oldid=391019" इत्यस्माद् प्रतिप्राप्तम्