झर्च

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्च¦ उक्तौ भर्त्सने च तुदा॰ पर॰ सक॰ सेट्। झर्चतिअझर्चीत्। जझर्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्च¦ r. 6th cl. (झर्च्चति)
1. To say.
2. To blame, to abouse or menace; also झर्छ झर्ज, &c. E. तुदा० प० सक० सेट् |

"https://sa.wiktionary.org/w/index.php?title=झर्च&oldid=391054" इत्यस्माद् प्रतिप्राप्तम्