झर्च्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्च् [jharc], 6 P. (झर्चति)

To speak.

To blame, censure.

To injure.

To threaten, menace.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्च् झर्छ्, झर्झ्cl.1. चति, छति, झति, to blame (fr. भर्त्स्?) Dha1tup. xvii , 66 and xxviii , 17 ( v.l. ); to injure ib.

"https://sa.wiktionary.org/w/index.php?title=झर्च्&oldid=391057" इत्यस्माद् प्रतिप्राप्तम्