झर्च्छ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्च्छ, श उक्तौ । भर्त्से । इति कविकल्पद्रुमः ॥ (तुदां-परं-सकं-सेट् ।) श, झर्च्छती झर्च्छन्ती । भर्त्सस्तर्ज्जनम् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्च्छ¦ उक्तौ भर्त्सनेच तुदा॰ प्रर॰ सक॰ सेट्। झर्छतिअझर्छीत्। जझर्छ।

"https://sa.wiktionary.org/w/index.php?title=झर्च्छ&oldid=391061" इत्यस्माद् प्रतिप्राप्तम्