झर्झरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झरा, स्त्री, (झर्झ्यते निन्द्यते इति । झर्झ भर्त्से + बाहुलकात् अरः । ततष्टाप् ।) वेश्या । इति त्रिकाण्डशेषः ॥ (जलशब्दविशेषः । यथा, काशीखण्डे । २९ । ६८ । “झिण्टीशवन्द्या झाङ्कारकारिणी झर्झरावती ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झरा f. a harlot(See. ऋच्छरा) L.

"https://sa.wiktionary.org/w/index.php?title=झर्झरा&oldid=391092" इत्यस्माद् प्रतिप्राप्तम्