झर्झरावती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झरावती¦ स्त्री झर्झरः शब्दभेदोऽस्त्यस्य मतुप् मस्य वःसंज्ञायां पूर्वपददीर्घः। गङ्गायां झिण्टीशशब्दे उदा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झरावती [jharjharāvatī], The Ganges.

"https://sa.wiktionary.org/w/index.php?title=झर्झरावती&oldid=391094" इत्यस्माद् प्रतिप्राप्तम्