झर्झरिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झरिन्¦ पु॰ झर्झरोऽस्त्यस्य इनि। शिवे
“त्वं गदी त्वंशरी चापी खद्वाङ्गी झर्झरी तथा” भा॰ शा॰

३८

६ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झरिन् [jharjharin], a. Furnished with a drum. -m. An epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झरिन् mfn. furnished with a drum ( शिव) MBh. xii , 10406.

"https://sa.wiktionary.org/w/index.php?title=झर्झरिन्&oldid=391106" इत्यस्माद् प्रतिप्राप्तम्