झलञ्झलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झलञ्झलः [jhalañjhalḥ], Dazzling lustre (of ornaments); मणिनूपुर- चारुमेखलाप्रमुखाकल्पझलञ्झलैः स्त्रियः Śāhendra.2.71.

"https://sa.wiktionary.org/w/index.php?title=झलञ्झलः&oldid=391135" इत्यस्माद् प्रतिप्राप्तम्