झल्लक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लकम्, क्ली, (झल्ल + स्वार्थे कन् ।) कांस्यनिर्म्मित- करतालकम् । यथा, तिथ्यादितत्त्वे । “शिवागारे झल्लकञ्च सूर्य्यागारे च शङ्खकम् । दुर्गागारे वंशिवाद्यं मधुरीञ्च न वादयेत् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लक¦ न॰ झर्छ--क्विष् तं लाति ला--क संज्ञायां रस्य लः। वाद्यभेदे कांस्यनिर्मितकरताले
“शिवागारे झल्लकञ्चसूर्य्यागारे च शङ्खकम्। दुर्गागारे वंशिवाद्यं मधुरीं चन वादयेत्” ति॰ त॰। तत्रार्थे स्त्री शब्दार्थचि॰। गौरा॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लक¦ n. (-कं) Cymbals. E. झल्ल imitative sound, a clash, and क what emits, from कै to sound, affix ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लकम् [jhallakam] की [kī], की Cymbal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लक n. cymbals Tithya1d.

"https://sa.wiktionary.org/w/index.php?title=झल्लक&oldid=391166" इत्यस्माद् प्रतिप्राप्तम्