झल्लीषक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लीषक¦ न॰ हल्लीषक + पृषो॰। नृत्यभेदे
“झल्लीषकन्तु स्वय-मेव कृष्णः सुवंशधोषं नरदेव! पार्थ!” हरिवं॰

१४

८ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लीषक a kind of musical instrument Hariv. 8450.

"https://sa.wiktionary.org/w/index.php?title=झल्लीषक&oldid=391208" इत्यस्माद् प्रतिप्राप्तम्