झाटल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झाटलः, पुं, (झाटं लातीति । ला + कः ।) घण्टा- पाटलिः । इत्यमरः । २ । ४ । ३९ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झाटल पुं।

मुष्ककवृक्षः

समानार्थक:गोलीढ,झाटल,घण्टापाटलि,मोक्ष,मुष्कक

2।4।39।2।2

काकेन्दुः कुलकः काकतिन्दुकः काकपीलुके। गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्ककौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झाटल¦ पु॰ झट--णिच् अलच्। घण्टापारुलौ अमरः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झाटलः [jhāṭalḥ], Bignonia suaveolens.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झाटल m. Bignonia suaveolens L.

"https://sa.wiktionary.org/w/index.php?title=झाटल&oldid=391304" इत्यस्माद् प्रतिप्राप्तम्