झाटलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झाटलः, पुं, (झाटं लातीति । ला + कः ।) घण्टा- पाटलिः । इत्यमरः । २ । ४ । ३९ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झाटलः [jhāṭalḥ], Bignonia suaveolens.

"https://sa.wiktionary.org/w/index.php?title=झाटलः&oldid=391308" इत्यस्माद् प्रतिप्राप्तम्