झाटा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झाटा, स्त्री, (झट् + णिच् + अच् ततष्टाप् च ।) भूम्यामलकी । इत्यमरः ॥ यूथीवृक्षः । इति शब्दचन्द्रिका ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झाटा f. = टिकाL.

झाटा f. a kind of jasmine L.

"https://sa.wiktionary.org/w/index.php?title=झाटा&oldid=391316" इत्यस्माद् प्रतिप्राप्तम्