झार्झर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झार्झरः, पुं स्त्री, (झर्झरवादनं शिल्पमस्य । “मड्डुकझर्झरादन्यतरस्याम् ।” ४ । ४ । ५६ । इति अण् ।) झार्झरिकः । झर्झरवाद्यकर्त्ता । इति व्याकरणम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झार्झर¦ mf. (-रः-री) A tabor player, a drummer. E. झर्झर a cymbal, affix अण्; also with ठक् affix झार्झरिक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झार्झरः [jhārjharḥ], A tabor-player, drummer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झार्झर m. (fr. झर्झर)a drummer , tabor-player Pa1n2. 4-4 , 56.

"https://sa.wiktionary.org/w/index.php?title=झार्झर&oldid=391372" इत्यस्माद् प्रतिप्राप्तम्