झावु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झावुः, पुं, (झा इति कृत्वा वाति वायुरत्र । वा + डुः ।) वृक्षविशेषः । इति शब्दरत्नावली ॥ झाउ इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झावु¦ पु॰ झा--इति वाति गच्छति बा--डु। (झाउ)वृक्षभेदे अमरः स्वार्थे क। तत्रार्थे शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झावु¦ m. (-वुः) A tree, (Tamarix Indica;) also with कन् added झावुक m. (-कः) and with a long final vowel झावू m. (-वूः) The words are con- sidered as irregular or foreign. झा-इति वाति गच्छति वा डु (झाउ) स्वार्थे कन् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झावु m. Tamarix indica L.

"https://sa.wiktionary.org/w/index.php?title=झावु&oldid=391402" इत्यस्माद् प्रतिप्राप्तम्