झिरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिरी, स्त्री, (झिर् इत्यव्यक्तशब्दो अस्त्यस्याः । अच् ङीष् ।) झिल्ली । इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिरी¦ f. (-री) A cricket. E. झि imitative of the cricket's chirp, रा to make, affixes ड and ङीष्: also झिल्ली; भिरिका, and (कन् being add ed); also इ pen. being made long झिरीका, or changed to उ, झिरुका the first vowel also being lengthened झीरिका, and झीरुका, &c. झिरिति अव्यक्तशब्दोऽस्ति अस्या इन् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिरी f. a cricket L.

"https://sa.wiktionary.org/w/index.php?title=झिरी&oldid=391493" इत्यस्माद् प्रतिप्राप्तम्