झुण्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झुण्टः, पुं, (झट् संघाते + घञि पृषोदात् साधुः ।) स्तम्बः । अप्रकाण्डवृक्षः । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झुण्ट¦ पु॰ लुण्ट--अच्--पृषो॰। अकाण्डे

१ द्रुमे,

२ स्तम्बे,

३ गुल्मे च शब्दक॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झुण्ट¦ m. (-ण्टः)
1. A tree.
1. A shrub, a bush. E. झट् to be entangled, affix अच्, नुम् augment, and the vowel changed to उ। ल्युण्ठ अच्-पृ० |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झुण्टः [jhuṇṭḥ], 1 A tree.

A shrub, bush.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झुण्ट m. a shrub L.

"https://sa.wiktionary.org/w/index.php?title=झुण्ट&oldid=391568" इत्यस्माद् प्रतिप्राप्तम्