झुण्टः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झुण्टः, पुं, (झट् संघाते + घञि पृषोदात् साधुः ।) स्तम्बः । अप्रकाण्डवृक्षः । इति शब्दचन्द्रिका ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झुण्टः [jhuṇṭḥ], 1 A tree.

A shrub, bush.

"https://sa.wiktionary.org/w/index.php?title=झुण्टः&oldid=391573" इत्यस्माद् प्रतिप्राप्तम्