झूणिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झूणिः, पुं, क्रमुकमेदः । स्त्री, दुष्टदैवश्रुतिः । इति मेदिनी । णे, १४ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झूणिः [jhūṇiḥ] लिः [liḥ] , (लिः) 1 A kind of betel-nut.

A voice from heaven boding ill-luck, an evil omen.

A thicket.

"https://sa.wiktionary.org/w/index.php?title=झूणिः&oldid=391601" इत्यस्माद् प्रतिप्राप्तम्