ञः
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ञः, पुं, गायनः । घर्घध्वनिः । इत्येकाक्षर- कोषः ॥ बलीवर्द्दः । शुक्रः । वाममतिः । इति मेदिनी । ञे, १ ॥ (गणपाठे घातोरुभय- पदत्वविज्ञापकोऽनुबन्धविशेषः । इति वोपदेवः ॥)
Apte[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ञः [ñḥ], 1 Singer.
Gurgling sound.
Bull.
N. of Śukra.
Perversity.
Numberट