ञकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ञकार¦ पु॰ ञ + स्वरूपे कारप्रत्ययः। ञस्वरूपे वर्णे
“ञकारो बोधनी विश्वा” वर्णाभिधानम्। इति वाचस्पत्ये ञकारादिशब्दार्थसङ्कलनम्। इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यविरचितेवाचस्पत्ये चवर्गादिशब्दार्थ-सङ्कलनं समाप्तम्। [Page3186-b+ 35]टकारोव्यञ्जनवर्णभेदः अर्द्धमात्राकालेनोच्चार्य्यः अस्यो-च्चारणस्थानं मूर्द्धा। अस्योच्चारणे मूर्द्धस्थानेन जिह्वामध्यस्य स्पर्शः आभ्यन्तरप्रयत्नः। विवारश्वासधोषा बाह्य-प्रयत्नाः। मातृकान्यासेऽस्य दक्षिणस्फिचि न्यास्यता वर्णा-भिधाने अस्य वाचकशब्दा उक्ता यथा
“टकारश्च कपालीच सोमेशः खेचरी ध्वनिः। मुकुन्दो विनदा पृथ्वी वै-ष्णवी वारुणी नरः। दक्षस्फिगर्द्धचन्द्रश्च जवा भूतिः पुन-र्भवः। वृहस्पतिर्धनुर्हस्तः प्रमोदा विमला कटिः। राज-गिरिर्महाधनुर्ध्राणात्मा सुमुखी मरुत्”। अस्य स्वरूपं यथा
“टकारं चञ्चलापाङ्गि! स्वयं प रमकुण्डली। कोटिविद्युल्लताकारं पञ्चदेवमयं सदा। पञ्चप्राणयुतं वर्णं गुणत्रयसमन्वितम्। त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं वरंसदा” कामधेनुतन्त्रम्। एतदधिष्ठातृदेवतारूपं यथा
“ध्यानमस्य प्रवक्ष्यामि शृणुष्व वरवर्णिनि!। मालती-पुष्पवर्णाभां पूर्णचन्द्रनिभेक्षणाम्। दशबाहुसमायुक्तांसर्वालङ्कारसंयुताम्। परमोक्षप्रदां नित्यं सदा स्मेरमुखींपराम्। एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत्” वर्णोद्धारतन्त्रम्। मात्रावृत्तेऽस्य प्रथमोपन्यासे खेदः-फलम्। झशब्दे प्रमाणं दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ञकार/ ञ--कार m. the letter

"https://sa.wiktionary.org/w/index.php?title=ञकार&oldid=391690" इत्यस्माद् प्रतिप्राप्तम्