ञ्यन्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ञ्यन्तः, पुं, (ञिः प्रत्ययविशेषोऽन्ते यस्य ।) ञि- प्रत्ययान्तः । यथा, “ञिञ्यन्तपिबथे” इत्यादि आत्मनेपदप्रकरणीयसूत्रम् ॥ स च प्रत्ययः घातोः शब्दाच्च भवति । यथा, ञिः प्रेरणे इति लेः कृत्याख्याने ञिरिति च मुग्धबोध- व्याकरणम् ॥ मुभ्यबोधव्याकरणस्य परिच्छेद- विशेषः । यथा, इति ञ्यन्तपादः ॥

"https://sa.wiktionary.org/w/index.php?title=ञ्यन्त&oldid=136659" इत्यस्माद् प्रतिप्राप्तम्