विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ट, टकारः । सं व्यञ्जनैकादशवर्णः । टवर्गप्रथम- वर्णश्च । अस्योच्चारणस्थानं मूर्द्धा । इति व्याक- रणम् ॥ (अस्योच्चारणे मूर्द्धस्थानेन जिह्वामध्यस्य स्पर्शः आभ्यन्तरप्रयत्नः । मातृकान्यासेऽस्य दक्षिणस्फिचि न्यास्यत्वम् । वङ्गीयवर्णमाला- याम्) तस्य लेखनप्रकारो यथा, -- “ऊर्द्धाधःक्रमतो रेखा कुण्डलीरूपतस्त्वधः । तिष्ठन्ति तासु नित्यासु कुवेरयमवायवः ॥ मात्रा कोणगता चोर्द्ध्वा तत ऊर्द्ध्वगता तु सा । या नित्या परमा शक्तिश्चतुर्व्वर्गप्रदायिनी ॥ ध्यानमस्य प्रवक्ष्यामि शृणुष्व वरवर्णिनि ! । मालतीपुष्पवर्णाभां पूर्णचन्द्रनिभेक्षणाम् ॥ दशबाहुसमायुक्तां सर्व्वालङ्कारसंयुताम् । परमोक्षप्रदां नित्यां सदा स्मेरमुखीं पराम् ॥ एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशघा जपेत् ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य स्वरूपं यथा, -- “टकारं चञ्चलापाङ्गि ! स्वयं परमकुण्डली । कोटिविद्युल्लताकारं पञ्चदेवमयं सदा ॥ पञ्चप्राणयुतं वर्णं गुणत्रयसमन्वितम् । त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा ॥” इति कामधेनुतन्त्रम् ॥ तस्य २७ सप्तविंशतिनामानि यथा, -- “टष्टङ्कारः कपाली च सोमवाः खेचरी ध्वनिः । मुकुन्दो विनदा पृथ्वी वैष्णवी वारुणी नवः ॥ दक्षाङ्गकार्द्धचन्द्रश्च जरा भूतिः पुनर्भवः । बृहस्पतिर्धनुश्चित्रा प्रमोदा विमला कटिः ॥ राजा गिरिर्म्महाधनुर्घ्राणात्मा सुमुखो मरुत् ॥” इति नानातन्त्रशास्त्रम् ॥

टम्, क्ली, (टल् + डः ।) करङ्कः । इति विश्वः ॥

टः, पुं, (टल् + डः ।) वामनः । पादः । निस्वनः । इति मेदिनी । टे, १ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰ टल--ड।

१ वामने

२ पादे

३ निःस्वने च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ट¦ The 11th consonant of the Nagri alphabet, and first of the 3rd class or cerebrals. It corresponds in sound to the letter T pro- nounced far back in the mouth, or as in true, and is expressed in the roman charactr by the accented letter T.

ट¦ m. (-टः) Sound. a particuiar sound, like the twang of a bow string.
2. A dwarf.
3. A quarter, a fourth, n. (-टं) A hollowed cocoanut, f. (टा)
1. The earth.
2. An oath, confirming an asser- tion by ordial, &c. E. टक् to bind, &c. affix ड

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ट [ṭ] टा [ṭā] लः [lḥ] टलनम् [ṭalanam], (टा) लः टलनम् Confusion, perturbation.

टः [ṭḥ], 1 A sound like the twang of a bow-string.

A dwarf.

A quarter, a fourth part.

टा The earth.

An oath. -टम् A hollowed cocoanut.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ट the 1st cerebral consonant (pronounced like t in true , but properly by keeping back the tip of the tongue and slightly turning it upwards).

ट m. sound L.

ट m. a dwarf L.

ट m. a quarter , 4th L.

ट n. = करङ्कL.

ट n. an oath , confirming an assertion by ordeal etc. L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ṬA ( : wa). This letter means the act of singing. (Agni Purāṇa, Chapter 348).


_______________________________
*2nd word in right half of page 782 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ट&oldid=507759" इत्यस्माद् प्रतिप्राप्तम्