टक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टक, इ क बन्धे । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) इ क, टङ्कयति । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टक¦ बन्धे चु॰ उभ॰ सक॰ सेट् इदित्। टङ्कयति--ते अटट-ङ्कत्--त।
“टङ्कितेनोऽतिपाटने” काशी॰ गङ्गास्तवः।
“नाकृष्टं न च टङ्कितम् न नमितम् नोत्थापितम्स्थानतः” महाना॰। उदु + उल्लेखे। उट्टङ्कितम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टक (इ) टकि¦ r. 1st and 10th cls. (टङ्कति टङ्कयति-ते) To bind, to tie. भ्वा० प० पक्षे चुरा० उभ० सक० सेट् इदित् |

"https://sa.wiktionary.org/w/index.php?title=टक&oldid=391727" इत्यस्माद् प्रतिप्राप्तम्