टक्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टक्क¦ पु॰ टकि--बा॰ कक् पृषो॰ उपधालोपश। देशभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टक्क m. a niggard (?) Katha1s. lxv (See. टाक, ठक्क)

टक्क m. pl. a बाहीकpeople L. ( क्व).

"https://sa.wiktionary.org/w/index.php?title=टक्क&oldid=391735" इत्यस्माद् प्रतिप्राप्तम्