टगर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टगरः, पुं, (टः टङ्कणः क्षारविशेषः गर इव । तीव्रगुणत्वात्तथात्वम् ।) टङ्कणक्षारः । हेला- विभ्रमगोचरः । केकराक्षे, त्रि । इति मेदिनी । रे, १६० ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टगर¦ पु॰ टः टङ्कनो गर इव। टङ्कनक्षारे (सोहागा)

२ हेलाविलासविषये

३ केकराक्षे च त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टगर¦ mfn. (-रः-रा-रं) Squint-eyed. m. (-रः)
1. Borax.
2. Wanton play or sport.
3. Wandering of the mind, confusion, perplexity.
4. An object of sense.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टगर [ṭagara], a. Squint-eyed.

रः Borax.

Wanton play or sport.

Confusion.

An object of sense.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टगर mfn. squint-eyed L.

टगर m. borax VarBr2S. xvi , 25

टगर m. = हेला-विभ्रम-गोचरL.

"https://sa.wiktionary.org/w/index.php?title=टगर&oldid=391785" इत्यस्माद् प्रतिप्राप्तम्