टङ्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कः, पुं, (टकि + घञ् ।) कोपः । कोषः । असिः । ग्रावदारणः । इति मेदिनी । के, २४ ॥ (यथा, अनर्घराघवे । १ । २२ । “यः क्षत्त्रदेहं परितक्ष्य टङ्कै- स्तपोमयैर्ब्राह्मणमुच्चकार ॥”) परिमाणविशेषः । स तु चतुर्म्माषकरूपश्चतु- र्व्विंशतिरक्तिकारूपो वा । जङ्घा । इति हेम- चन्द्रः । ३ । ५८३ ॥ दर्पः । इति हलायुधः ॥

टङ्कः, पुं क्ली, (टकि + घञ् अच् वा ।) नील- कपित्थः । (यथा, सुश्रुते सूत्रस्थाने ४६ । “शीतं कषायं मधुरं टङ्कं मारुतकृद्गुरु ॥”) खनित्रम् । टङ्कणः । इति मेदिनी । के, २४ ॥ दर्पः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्क पुं।

पाषाणदारणघनभेदः

समानार्थक:टङ्क,पाषाणदारण

2।10।34।1।3

वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः। क्रकचोऽस्त्री करपत्रमारा चर्मप्रभेदिका॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

टङ्क पुं-नपुं।

अश्मदारणम्

समानार्थक:टङ्क

3।3।17।12।2

स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥

पदार्थ-विभागः : , क्रिया

टङ्क पुं-नपुं।

मदः

समानार्थक:दर्प,अवलेप,अवष्टम्भ,चित्तोद्रेक,स्मय,मद,टङ्क,आमोद,वितान

3।3।17।12।2

स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥

वैशिष्ट्य : मनस्

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्क¦ पु॰ टकि--थञ्--अच् वा।

१ कोक्पे,

२ कोषे,

३ खड्गे

४ पाषाणभेदनेऽस्त्रे च।

५ जङ्घायां मेदि॰।

६ चतुर्माषक-रूपे परिमाणे वैद्य॰

७ नीलकपित्थे,

८ खनित्रे,

९ दर्पे चपु॰ न॰ देमच॰

१० परशौ

११ राजाम्रे च शब्दार्थचि॰
“दार्य्यतां चैव टङ्कौथैः खनित्रैश्च पुरी द्रुतम्” हरिवं॰

९० अ॰।
“टङ्कैर्मनःशिलगुहेव विदार्य्यमाणा” मृच्छ॰।
“हिमाद्रिटङ्कादिव भान्ति यस्याम्” भट्टिः।
“रुरोध रामंशृङ्गीव टङ्कच्छिन्नमनःशिलः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्क¦ mn. (-ङ्कः-ङ्कं)
1. A kind of elephant or wood apple, नीलकपित्थ।
2. Borax.
3. A spade or hoe. m. (-ङ्कः)
1. A hatchet or stone cut- ter's chisel.
2. A sword, a scimiter, a sacrificial hatchet or knife.
3. A scabbard, a sword-sheath.
4. Anger, wrath.
5. A weight of (silver) equal to four mashas.
6. A coin.
7. Pride, arrogance.
8. A cleft, a chasm.
9. A peak. f. (-ङ्गा)
1. The leg.
2. The edge or side of a mountain. E. टकि to bind, affix अच् घञ् वा or ट imitative, कै to emit sound, affix ड, and नुम् augment. संज्ञायाम् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कः [ṭaṅkḥ] ङ्कम् [ṅkam], ङ्कम् [टङ्क्-घञ् अच् वा]

A hatchet, an axe; a stone-cutter's chisel; टङ्कैर्मनःशिलगुहेव विदार्यमाणा Mk.1.2; R.12.8; Ki.9.22.

A sword.

The sheath of a sword.

A peak shaped like the edge of a hatchet; the slope or declivity of a hill; शिलाः सटङ्कशिखराः Bhāg.8.1.46;1.67.26; Rām.7.5.24. हिमाद्रिटङ्कादिव भान्ति यस्यां गङ्गाम्बुपातप्रतिमा गृहेभ्यः Bk.1. 8.

Anger.

Pride.

The leg.

A chasm, cleft.

The wood-apple tree.

Borax.

A weight of silver equal to four Māṣas; Śukra.4.179.

The fruit of the wood-apple (n.)

A stamped coin.

A spade, hoe.

Beauty, grace; L. D. B.

The ankle; टङ्को$स्त्री टङ्कणे गुल्फे काणान्तरखनित्रयोः । कोशे$- श्मदारणे$पि स्याज्जङ्घायां मासि कथ्यते ॥ Nm.

(in music) A kind of measure. -का The leg. -Comp. -पतिः the master of the mint. -शाला a mint.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्क mn. ( L. )a spade , hoe , hatchet , stone-cutter's chisel Hariv. 5009ff. R. ii , 80 , 7 Mr2icch. etc.

टङ्क mn. a peak or crag shaped like the edge of a hatchet , edge or declivity of a hill MBh. xii , 8291 R. vii , 5 , 24 BhP. viii , x Bhat2t2. i , 8

टङ्क mn. a leg L.

टङ्क mn. borax L.

टङ्क mn. pride L.

टङ्क m. a sword L.

टङ्क m. a scabbard L.

टङ्क m. a weight of 4 माषs S3a1rn3gS. i , 19 Vet. iv , 2/3

टङ्क m. a stamped coin Hit.

टङ्क m. Feronia elephantum L.

टङ्क m. wrath L.

टङ्क m. (in music) a kind of measure

टङ्क m. a man of a particular caste or tribe Ra1jat. vii , 1003

टङ्क n. the fruit of Feronia elephantum Sus3r.

"https://sa.wiktionary.org/w/index.php?title=टङ्क&oldid=391789" इत्यस्माद् प्रतिप्राप्तम्