टङ्कः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कः, पुं, (टकि + घञ् ।) कोपः । कोषः । असिः । ग्रावदारणः । इति मेदिनी । के, २४ ॥ (यथा, अनर्घराघवे । १ । २२ । “यः क्षत्त्रदेहं परितक्ष्य टङ्कै- स्तपोमयैर्ब्राह्मणमुच्चकार ॥”) परिमाणविशेषः । स तु चतुर्म्माषकरूपश्चतु- र्व्विंशतिरक्तिकारूपो वा । जङ्घा । इति हेम- चन्द्रः । ३ । ५८३ ॥ दर्पः । इति हलायुधः ॥

टङ्कः, पुं क्ली, (टकि + घञ् अच् वा ।) नील- कपित्थः । (यथा, सुश्रुते सूत्रस्थाने ४६ । “शीतं कषायं मधुरं टङ्कं मारुतकृद्गुरु ॥”) खनित्रम् । टङ्कणः । इति मेदिनी । के, २४ ॥ दर्पः । इति शब्दरत्नावली ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कः [ṭaṅkḥ] ङ्कम् [ṅkam], ङ्कम् [टङ्क्-घञ् अच् वा]

A hatchet, an axe; a stone-cutter's chisel; टङ्कैर्मनःशिलगुहेव विदार्यमाणा Mk.1.2; R.12.8; Ki.9.22.

A sword.

The sheath of a sword.

A peak shaped like the edge of a hatchet; the slope or declivity of a hill; शिलाः सटङ्कशिखराः Bhāg.8.1.46;1.67.26; Rām.7.5.24. हिमाद्रिटङ्कादिव भान्ति यस्यां गङ्गाम्बुपातप्रतिमा गृहेभ्यः Bk.1. 8.

Anger.

Pride.

The leg.

A chasm, cleft.

The wood-apple tree.

Borax.

A weight of silver equal to four Māṣas; Śukra.4.179.

The fruit of the wood-apple (n.)

A stamped coin.

A spade, hoe.

Beauty, grace; L. D. B.

The ankle; टङ्को$स्त्री टङ्कणे गुल्फे काणान्तरखनित्रयोः । कोशे$- श्मदारणे$पि स्याज्जङ्घायां मासि कथ्यते ॥ Nm.

(in music) A kind of measure. -का The leg. -Comp. -पतिः the master of the mint. -शाला a mint.

"https://sa.wiktionary.org/w/index.php?title=टङ्कः&oldid=391793" इत्यस्माद् प्रतिप्राप्तम्