टङ्गिणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्गिणी, स्त्री, (टकि बन्धे + णिनिः । ततः पृषो- दरात् णत्वे ङीषि च साधुः ।) वृक्षविशेषः । इति शब्दचन्द्रिका ॥ आकनादि इति भाषा ॥

"https://sa.wiktionary.org/w/index.php?title=टङ्गिणी&oldid=136690" इत्यस्माद् प्रतिप्राप्तम्