टिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिक, ऋ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-सवं-सेट् ।) ऋ, अटिटेकत् । ङ, टेकते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिक¦ गतौ भ्वा॰ आ॰ सक॰ सेट्। टेकते अटेकिष्ट टिटिके। ऋदित् अटिटेकत् त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिक (ऋ) टिकृ¦ r. 1st cl. (टेकते) To go or move. भ्वा-आत्म-सक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=टिक&oldid=392039" इत्यस्माद् प्रतिप्राप्तम्