टिटि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिटि [ṭiṭi] ट्टि [ṭṭi] भः [bhḥ], (ट्टि) भः (-भी f.) A kind of bird; उत्क्षिप्य टिट्टिभः पादावास्ते भङ्गभयाद्दिवः Pt.1.314; Ms.5.11; Y.1.172; also टिट्टिभक.

"https://sa.wiktionary.org/w/index.php?title=टिटि&oldid=392052" इत्यस्माद् प्रतिप्राप्तम्