टिट्टिभक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिट्टिभकः, पुं, (टिट्टिभ + स्वार्थे कन् ।) टिट्टिभ- पक्षी । इत्यमरः । २ । ५ । ३५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिट्टिभक पुं।

पक्षिजातिविशेषः

समानार्थक:हारीत,मद्गु,कारण्डव,प्लव,तित्तिरि,कुक्कुभ,लाव,जीवञ्जीव,कोरक,कोयष्टिक,टिट्टिभक,वर्तक,वर्तिक

2।5।35।2।2

तित्तिरिः कुक्कुभो लावो जीवञ्जीवश्च कोरकः। कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिट्टिभक m. the bird Parra jacana L.

"https://sa.wiktionary.org/w/index.php?title=टिट्टिभक&oldid=392066" इत्यस्माद् प्रतिप्राप्तम्