टिप्पनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिप्पनी, स्त्री, (टेपयति व्याख्यायतेऽनया । टिप + करणे ल्युट् ङीप् च । पृषोदरादित्वात् पस्य द्बित्वे साधुः ।) टीका । यथा, -- “श्रीमतङ्गाननं नत्वा लीलावत्याः सुटिप्पनी । भवेशेन सुबोधार्थं क्रियते यद्गुरोः श्रुतम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिप्पनी¦ स्त्री टिप--क्विप् टिपा पन्यते स्तूयते पन--धञर्थे कगौरा॰ ङीष्। टीकायाम्। सा च टीकाव्याख्यारूप-तयैव व्यवह्रियते यथा चिन्तामणिटीकाया दीधितिव्या-ख्यायाः टीका जगदीशकृता गदाधरकृता च। यथाशारीरिकसूत्रभाव्यव्याख्या पञ्चपादिका भामती च। महाभाष्यव्याख्या कैयटकृता इत्यादि। प्रथमव्याख्याया-मपि क्वचित् प्रयुज्यते यथा
“श्रीमतङ्गाननं नत्वा-लीलावत्याः सुटिप्पनी। भवेशेन सुबोधार्थं क्रियतेयद्गुरोः श्रुतम्”
“टिप्पनी दायझागस्य श्रीनाथेनविधीयते”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिप्पनी¦ f. (-नी) A gloss, a comment. E. टिप-क्विप् टिपा पन्यते स्तूयते पा घञर्थे क गौरा ङीष् | टीकायाम् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिप्पनी/ टि f. id.

"https://sa.wiktionary.org/w/index.php?title=टिप्पनी&oldid=392107" इत्यस्माद् प्रतिप्राप्तम्