टीका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टीका, स्त्री, (टीक्यते गम्यते प्रविश्यते ज्ञायते वानया । टीक + घञर्थे कः । टाप् च ।) विव- रणग्रन्थः । इति लिङ्गादिसंग्रहे अमरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टीका¦ स्त्री टीक्यते गम्यते ग्रन्थार्थोऽनया। टीक--करणेघञ् घञर्थे क वा। विषमपदव्याख्यारूपे ग्रन्थभेदे।
“अपटीको जडो माघे भृशं जाद्येन ताड्यते। स चकिञ्चित्तरत्येव कण्ठसंलग्नबल्लभः” उद्भटः।
“नत्वा भगवतीं दुर्गा टीकां दुर्गार्थबुद्धये। कुरुतेदायभागस्य भट्टाचार्य्यमहेश्वरः”
“करोति टीकामिहदायभागग्रन्थावबोधाय सदेकरम्याम्” श्रीकृष्णतर्का॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टीका¦ f. (-का) A commentary. E. टीक् to go, affixes घञ् and टाप् by which the sense of the text proceeds. टीक्यते मम्यते ग्रन्थार्थीऽनया टीक करणे घञ् घञर्थे क वा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टीका [ṭīkā], [टीक्यते गम्यते ग्रन्थार्थो$नया] A commentary, gloss; काव्यप्रकाशस्य कृता गृहे गृहे टीका तथाप्येष तथैव दुर्गमः.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टीका f. a commentary ( esp. on another Comm. e.g. आनन्द-गिरि's टीकाon शंकर's भाष्य).

"https://sa.wiktionary.org/w/index.php?title=टीका&oldid=499809" इत्यस्माद् प्रतिप्राप्तम्