टुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टुः [ṭuḥ], 1 Gold.

One who can change his shape at will.

N. of the god of love.ठ

"https://sa.wiktionary.org/w/index.php?title=टुः&oldid=499811" इत्यस्माद् प्रतिप्राप्तम्