सामग्री पर जाएँ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठ, ठकारः । स व्यञ्जनद्बादशवर्णः टवर्गद्बितीय- वर्णश्च । (अर्द्धमात्राकालेनोच्चार्य्योऽयं वर्णः ।) अस्योच्चारणस्थानं मूर्द्धा । इति व्याकरणम् ॥ (अस्योच्चारणे जिह्वामध्येन मूर्द्धस्थानस्पर्शः आभ्यन्तरप्रयत्नः । विवारश्वासघोषा महा- प्राणश्च वाह्यप्रयत्नाः । वङ्ग्यवर्णमालायाम्) तस्य लेखनप्रकारो यथा, -- “वार्त्ताकुवर्त्तुलाकारो रेखाधिष्ठितदेवताः । तिष्ठन्ति क्रमतो नित्यं चन्द्रसूर्य्याग्नयः प्रिये ! ॥ मात्राहीनस्तूर्द्ध्वशिखष्ठकारः परमेश्वरि ! ॥ ध्यानमस्य प्रवक्ष्यामि शृणुष्व कमलानने ! । पूर्णचन्द्रप्रभां देवीं विकसत्पङ्कजेक्षणाम् ॥ सुन्दरीं षोडशभुजां धर्म्मकामार्थमोक्षदाम् । एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥” इति तन्त्रोद्धारतन्त्रम् ॥ * ॥ अस्य स्वरूपं यथा, कामधेनुतन्त्रे । “ठकारं चञ्चलापाङ्गि ! कुण्डली मोक्षरूपिणी । पीतविद्युल्लताकारं सदा त्रिगुणसंयुतम् ॥ पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं सदा । त्रिबिन्दुसहितं वर्णं त्रिशक्तिसहितं सदा ॥” तस्य ३१ एकत्रिंशन्नामानि यथा, -- “ठः शून्यो मञ्जरी बीजः पाणिनी लाङ्गली क्षया । वनजो नन्दनो जिह्वा सुनञ्जो घूर्णकः सुधा ॥ वर्त्तुलः कुण्डलो वह्निरमृतं चन्द्रमण्डलः । दक्षजानूरुभावश्च देवभक्षो बृहद्ध्वनिः ॥ एकपादो विभूतिश्च ललाटं सर्व्वमित्रकः । वृषघ्नो नलिनी विष्णुर्म्महेशो ग्रामणीः शशी ॥” इति नानातन्त्रशास्त्रम् ॥

ठः, पुं, शिवः । महाध्वनिः । चन्द्रमण्डलः । इत्येकाक्षरकोषः ॥ मण्डलः । शून्यम् । लोक- गोचरः । इति मेदिनी । ठे, १ ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰ ट + पृषो॰। शिवे

२ महाध्वनौ

३ चन्द्रमण्डले एका-क्षरकोषः।

४ मण्डले

५ शून्ये

६ लोकगोचरे च मेदि॰। शून्यञ्चात्र विन्दुरूपवर्णभेदः।
“स्मितमुखि! तदधष्ठद्वयम्योजयित्वा” कर्पूरस्तवः (ठद्वयं स्वाहा)।
“द्विठमेव चेत्यस्यव्याख्यायां द्विठं विसर्गस्तस्य विन्दुद्वयात्मक्त्वात् विसर्ग-शब्देन च लक्षितलक्षणया स्वाहाकारी लक्ष्यते स्वा-हाशब्देनैव वह्नौ त्यागात् त्यागस्य च विसर्गपर्य्याय-त्वात्” इत्येवं रघुनन्दनादिसम्प्रदायविदः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठ¦ The aspirate of the preceding letter, corresponding to Th.

ठ¦ m. (-ठः)
1. A name of SIVA.
2. The disk of the sun or moon.
3. A circle, a globe.
4. A cyphor.
5. An object of sense.
5. A loud noise.
7. An imitative sound as of a metallic pot rolling down steps.
8. An idol, a deity.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठः [ṭhḥ], 1 An imitative sound, as of a metallic jar rolling down steps; रामाभिषेके मदविह्वलायाः कक्षा- च्च्युतो हेमघटस्तरुण्याः । सोपानमार्गे प्रकरोति शब्दं ठठं ठठं ठं ठठठं ठठं ठः Subhāṣ.

A loud noise.

The disc of the sun or moon.

A circle, globe.

A cypher.

A place resorted to or held sacred by all.

An object of sense.

An idol, deity.

An epithet of Śiva.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठ the aspirate of the preceding consonant.

ठ m. a loud noise( ठठं ठठं ठं ठठठं ठठं ठः, an imitative sound as of a golden pitcher rolling down steps Maha1n. 2 iii , 5 ) L.

ठ m. the moon's disk L.

ठ m. a disk L.

ठ m. a cypher L.

ठ m. a place frequented by all L.

ठ m. शिवL.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ṬHA ( : Wa) This letter means Candramaṇḍala (moon-disc), emptiness and Śiva. (Agni Purāṇa, Chapter 348).


_______________________________
*6th word in left half of page 788 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ठ&oldid=507758" इत्यस्माद् प्रतिप्राप्तम्