ठक्कुरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठक्कुरः, पुं, देवता । ठाकुर इति ख्यातः । यथा, “श्रीदामनामगोपालः श्रीमान् सुन्दरटक्कुरः ॥” इत्यनन्तसंहिता ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठक्कुरः [ṭhakkurḥ], 1 An idol, a deity.

An honorific title added to the name of a distinguished person; (e. g. गोविन्दठक्कुर the author of the Kāvyapradīpa the modern ठाकूर, टागोर etc.).

"https://sa.wiktionary.org/w/index.php?title=ठक्कुरः&oldid=392309" इत्यस्माद् प्रतिप्राप्तम्