डगण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डगण¦ पु॰ छन्दोग्रन्थोक्ते चतुर्मात्रकप्रस्तावे पञ्चभेदभिन्नेगणभेदे तत्स्वरूपादिकं यथा ( गजः

१ ) (॥ ऽ रथः

२ )(। ऽ। तुरङ्गमः

३ ) (ऽ॥ पदातिः

४ ) (॥ ॥ पत्तिः

५ )इति।

"https://sa.wiktionary.org/w/index.php?title=डगण&oldid=392369" इत्यस्माद् प्रतिप्राप्तम्