डभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डभ, इ क ञ सङ्घे । इति कविकल्पद्रुमः ॥ (चुरां- उभं-अकं-सेट् ।) मूर्द्धन्यवर्गतृतीयादिः । इ क, डम्भयति डम्भयते । अयमात्मनेपदीति केचित् । सङ्घो राशीकरणम् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डभ¦ संधे चुरा॰ इदित् उभ॰ सेट्। डम्भयति ते अडडम्भत् त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डभ (इ) डभि¦ r. 1st and 10th cls. (डम्भति डम्भययि-ते) To collect, to heap. together. चुरा-उभ-पस-सक-सेट् पक्षे भ्वा | इदित् |

"https://sa.wiktionary.org/w/index.php?title=डभ&oldid=392398" इत्यस्माद् प्रतिप्राप्तम्