डमः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमः, पुं, (डं नीचयोनित्वात् भीतिं मातीति । मा + कः ।) वर्णसङ्करजातिविशेषः । डोम इति भाषा । स चाण्डाल्यां लेटात् जातः । इति ब्रह्मवैवर्त्तपुराणम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमः [ḍamḥ], A despised and mixed caste (Mar. Ḍoma).

"https://sa.wiktionary.org/w/index.php?title=डमः&oldid=392406" इत्यस्माद् प्रतिप्राप्तम्