डमर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमरम्, क्ली, (मृ + भावे अप् । मरं पलायनं धातूनामनेकार्थत्वात् । डेन त्रासेन मरम् ।) भीत्या पलायनम् । तत्पर्य्यायः । शृगालिका २ विद्रवः ३ डिम्बः ४ । इति हारावली । ९९ ॥

डमरः, पुं, (डेन भयेन मरो मृतिविर यत्र ।) परचक्रादिभयम् । अस्त्रकलहः । इत्यमर- टीकायां स्वामी ॥ तत्पर्य्यायः । डिम्बम् २ विप्लवः ३ । इत्यमरः । ३ । २ । १४ ॥ डिम्बः ४ विम्बः ५ डामरः ६ । इति भरतः ॥ (यथाह गर्गः । “तल्लक्षणोऽस्थिकेतुः स तु रूक्षः क्षुद्भयावहः प्रोक्तः । स्निग्धस्तादृक् प्राच्यां शास्त्राख्यो डमर- मरकाय ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमर पुं।

धाडकलुण्ठनादिः

समानार्थक:डिम्ब,डमर,विप्लव

3।2।14।1।4

मुष्टिबन्धस्तु संग्राहो डिम्बे डमरविप्लवौ। बन्धनं प्रसितिश्चारः स्पर्शः स्प्रष्टोपतप्तरि॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमर¦ पु॰ डमेति शब्दं राति रा--घञर्थे क। भीत्या पलायने हारा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमर¦ mf. (-रः-रा)
1. An affray, a conflict without weapons.
2. Terri- fying an enemy by shouts and gestures.
3. Petty or predatory warfare, war carried on by detachments or by villagers, one in which kings are not engaged.
4. Rout, riot. n. (-रं) Flight. run- ning away through fear. E. डम् imitative sound, and अर what occa- sions, from ऋ to go, affix घञर्थे क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमरः [ḍamarḥ], 1 Riot, tumult, affray.

Petty warfare between villages.

Terrifying an enemy by shouts and gestures. -रम् Running away through fear, rout.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमर m. ( n. L. )a riot , tumult VarBr2S. Katha1s. c Pa1rs3van. iv , 186 ; See. डाम्.

"https://sa.wiktionary.org/w/index.php?title=डमर&oldid=392411" इत्यस्माद् प्रतिप्राप्तम्