डमरुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमरुः, पुं, (डमित्यव्यक्तशब्दं ऋच्छतीति । ऋ + “मृगय्वादयश्च ।” उणां १ । ३८ । इति कु- प्रत्ययेन निपातनात् साधुः ।) वाद्यभेदः । इत्यमरः । १ । ७ । ८ ॥ कपालियोगिवाद्यम् । इति भरतः ॥ क्षीणमध्यो गुटिकाद्बयालम्बितः । इति सारसुन्दरी ॥ (यथा, योगसारे २ परि- च्छेदे । “वादयन् डमरुं योगी यत्र कुत्राश्रमे स्थितः ॥”) चमत्कारः । इति त्रिकाण्डशेषः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमरुः [ḍamaruḥ], A sort of small drum shaped like an hourglass and generally used by Kāpālikas; (sometime regarded as n. also); चण्डैर्डमरुनिर्घोषैर्घर्घरं श्रुतवान् ध्वनिम् Rāj. T.2.99. -Comp. -यन्त्रम् a kind of pan; Bhāva. P.

"https://sa.wiktionary.org/w/index.php?title=डमरुः&oldid=392431" इत्यस्माद् प्रतिप्राप्तम्