डवित्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डवित्थः, पुं, काष्ठमयमृगः । यथा, -- “डित्थः काष्ठमयो हस्ती डवित्थस्तन्मयो मृगः ॥” इति सुपद्मव्याकरणे विभक्तिपादः ॥ (द्रववाचिसंज्ञाशब्दविशेषः । यथा साहित्य- दर्पणे । “द्रव्यशब्दा एकव्यक्तिवाचिनो हरि- हरडित्थडवित्थादयः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डवित्थ¦ पु॰
“डित्थः काष्ठमयो हस्ती डवित्थस्तन्मयो मृगः”। सुपद्मोक्ते काष्ठमये

१ मृगे

२ द्रव्यवाचिसंज्ञाशब्दभेदे च
“द्रव्यशब्दाः एकव्यक्तिवाचिनो हरिहरडित्थडवित्थादयः” सा॰ द॰। शब्दकल्पद्रुमेऽयं वर्ग्यमध्यतया निटेशितस्तन्मूलंचिन्त्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डवित्थ¦ m. (-त्थः) A wooden antelope.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डवित्थः [ḍavitthḥ], A wooden antelope.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डवित्थ m. N. of a man (named along with डित्थ; See. डाम्भिट्ट) Pa1n2. 1-2 , 45 Sch. ( कपित्थKa1s3. ) Ba1dar. ii , 4 , 20 Sch. Sa1h. ii , 4/5 a wooden antelope L.

"https://sa.wiktionary.org/w/index.php?title=डवित्थ&oldid=392516" इत्यस्माद् प्रतिप्राप्तम्