डा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डा, स्त्री, (डीयते नभोमार्गे गच्छतीति । डी + अन्येष्वपीति डः स्त्रियां टाप् ।) डाकिनी । इति मेदिनी । डे, १ ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डा f. a डाकिनीL.

डा f. a basket etc. carried by a sling L.

"https://sa.wiktionary.org/w/index.php?title=डा&oldid=392536" इत्यस्माद् प्रतिप्राप्तम्