डाहलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डाहलः, पुं, त्रिपुरदेशः । इति भूरिप्रयोगः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डाहलः [ḍāhalḥ], (pl.) N. of a people and their country; कीर्तिः समाश्लिष्यति डाहलोर्वीम् Vikr.1.13.

"https://sa.wiktionary.org/w/index.php?title=डाहलः&oldid=392633" इत्यस्माद् प्रतिप्राप्तम्