डिङ्गरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिङ्गरः, पुं, डङ्गरः । क्षेपः । खलः । धूर्त्तः । सेवकः । इति शब्दरत्नावली ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिङ्गरः [ḍiṅgarḥ], 1 A servant.

A knave, cheat, rogue.

A depraved or low man.

A fat man.

Throwing, casting forth.

An insult.

"https://sa.wiktionary.org/w/index.php?title=डिङ्गरः&oldid=392679" इत्यस्माद् प्रतिप्राप्तम्