डिण्डिम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिण्डिमः, पुं, (डिण्डीति शब्दं मातीति । मा + कः ।) वाद्यप्रभेदः । इत्यमरः । १ । ७ । ८ ॥ डेङ्गरीति ख्यातः । इति भरतः ॥ माहेश्वर- दण्डीति ख्यातः । इति सारसुन्दरी ॥ (यथा, महाभारते । ७ । १९३ । ४४ । “भेरीश्चाभ्यहनन् हृष्टा डिण्डिमांश्च सहस्रशः ॥” डिण्डिम इव आकृतिरस्त्यस्येति । अर्श आदित्वादच् ।) कृष्णपाकफलः । इति शब्द- चन्द्रिका ॥ पानी आमला इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिण्डिम पुं।

वाद्यविशेषः

समानार्थक:डमरु,मड्डु,डिण्डिम,झर्झर,मर्दल,पणव

1।7।8।1।3

वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः। मर्दलः पणवोऽन्ये च नर्तकीलासिके समे॥

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिण्डिम¦ पु॰ डिण्डेतिशब्दं माति।

१ वाद्यभेदे (ढें डरा)अमरः।
“आर्य्यबालचरितप्रस्तावनाडिण्डिमः” वीरच॰
“भेरीश्चाभ्यहनन् हृष्टा डिण्डिमांश्च सहस्रशः” भा॰ द्रो॰

१९

६ अ॰।

२ कृष्णपाकफले पानीयामलके शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिण्डिम¦ m. (-मः)
1. A musical instrument, a kind of small drum or tabor.
2. A plant, bearing a small fruit, (Carissa carandas:) (पानआमला) see कृष्णपाक। E. डिण्डि imitative sound, a din, and म what emits, from मि, with ड aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिण्डिम m. a kind of drum , vii , ix Hariv. (once f( मा). 14836 ) R. v Katha1s. (once n. xci , 23 ) etc. ( ifc. f( आ). Amar. )

डिण्डिम m. great noise , murmuring , clamour , loud assertion Ka1d. Ba1lar. Vcar. (581405 -त्वn. abstr.) etc.

डिण्डिम m. Carissa Carandas L.

डिण्डिम mfn. humming Ka1d. ii , 154.

"https://sa.wiktionary.org/w/index.php?title=डिण्डिम&oldid=392710" इत्यस्माद् प्रतिप्राप्तम्