डिण्डिश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिण्डिशः, पुं, टिण्डिशः । ढे~डश् इति भाषा ॥ (यथा, भावप्रकाशे पूर्ब्बखण्डे प्रथमभागे । “डिण्डिशो रोमशफलो मुनिनिर्म्मित इत्यपि । डिण्डिशो रुचिकृद्भेदी पित्तश्लेष्मापहः स्मृतः । सुशीतो वातलो रूक्षो मूत्रलश्चाश्मरीहरः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिण्डिश¦ पु॰ डिण्डिक + पृषो॰। (ढां डश) इति ख्यातेरोमशफले वृक्षभेदे।
“डिण्डिशो रुचिकृद्भेदी पित्तश्लेष्मा-पहः स्मृतः। सुशीतो वातलोरूक्षो मूत्रलश्चाश्मरीहरः। निःशेषवीजं स्वतिवृत्तखण्डं सहिङ्गुकम् प्रोज्झित-चण्डशब्दम्। स्नेहप्रतप्तं चलदार्वदण्डं रुचिप्रदंडिण्डिशकं सपिण्डम्” वैद्यक॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिण्डिश = टिण्ड्= तिन्दिशBhpr.

"https://sa.wiktionary.org/w/index.php?title=डिण्डिश&oldid=392742" इत्यस्माद् प्रतिप्राप्तम्